कृदन्तरूपाणि - दुर् + भिन्द् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भिन्दनम्
अनीयर्
दुर्भिन्दनीयः - दुर्भिन्दनीया
ण्वुल्
दुर्भिन्दकः - दुर्भिन्दिका
तुमुँन्
दुर्भिन्दितुम्
तव्य
दुर्भिन्दितव्यः - दुर्भिन्दितव्या
तृच्
दुर्भिन्दिता - दुर्भिन्दित्री
ल्यप्
दुर्भिन्द्य
क्तवतुँ
दुर्भिन्दितवान् - दुर्भिन्दितवती
क्त
दुर्भिन्दितः - दुर्भिन्दिता
शतृँ
दुर्भिन्दन् - दुर्भिन्दन्ती
ण्यत्
दुर्भिन्द्यः - दुर्भिन्द्या
घञ्
दुर्भिन्दः
दुर्भिन्दः - दुर्भिन्दा
दुर्भिन्दा


सनादि प्रत्ययाः

उपसर्गाः