कृदन्तरूपाणि - दुर् + बिन्द् + णिच् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बिन्दनम्
अनीयर्
दुर्बिन्दनीयः - दुर्बिन्दनीया
ण्वुल्
दुर्बिन्दकः - दुर्बिन्दिका
तुमुँन्
दुर्बिन्दयितुम्
तव्य
दुर्बिन्दयितव्यः - दुर्बिन्दयितव्या
तृच्
दुर्बिन्दयिता - दुर्बिन्दयित्री
ल्यप्
दुर्बिन्द्य
क्तवतुँ
दुर्बिन्दितवान् - दुर्बिन्दितवती
क्त
दुर्बिन्दितः - दुर्बिन्दिता
शतृँ
दुर्बिन्दयन् - दुर्बिन्दयन्ती
शानच्
दुर्बिन्दयमानः - दुर्बिन्दयमाना
यत्
दुर्बिन्द्यः - दुर्बिन्द्या
अच्
दुर्बिन्दः - दुर्बिन्दा
युच्
दुर्बिन्दना


सनादि प्रत्ययाः

उपसर्गाः