कृदन्तरूपाणि - अभि + बिन्द् + णिच् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबिन्दनम्
अनीयर्
अभिबिन्दनीयः - अभिबिन्दनीया
ण्वुल्
अभिबिन्दकः - अभिबिन्दिका
तुमुँन्
अभिबिन्दयितुम्
तव्य
अभिबिन्दयितव्यः - अभिबिन्दयितव्या
तृच्
अभिबिन्दयिता - अभिबिन्दयित्री
ल्यप्
अभिबिन्द्य
क्तवतुँ
अभिबिन्दितवान् - अभिबिन्दितवती
क्त
अभिबिन्दितः - अभिबिन्दिता
शतृँ
अभिबिन्दयन् - अभिबिन्दयन्ती
शानच्
अभिबिन्दयमानः - अभिबिन्दयमाना
यत्
अभिबिन्द्यः - अभिबिन्द्या
अच्
अभिबिन्दः - अभिबिन्दा
युच्
अभिबिन्दना


सनादि प्रत्ययाः

उपसर्गाः