कृदन्तरूपाणि - दुर् + गाध् + सन् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जिगाधिषणम्
अनीयर्
दुर्जिगाधिषणीयः - दुर्जिगाधिषणीया
ण्वुल्
दुर्जिगाधिषकः - दुर्जिगाधिषिका
तुमुँन्
दुर्जिगाधिषितुम्
तव्य
दुर्जिगाधिषितव्यः - दुर्जिगाधिषितव्या
तृच्
दुर्जिगाधिषिता - दुर्जिगाधिषित्री
ल्यप्
दुर्जिगाधिष्य
क्तवतुँ
दुर्जिगाधिषितवान् - दुर्जिगाधिषितवती
क्त
दुर्जिगाधिषितः - दुर्जिगाधिषिता
शानच्
दुर्जिगाधिषमाणः - दुर्जिगाधिषमाणा
यत्
दुर्जिगाधिष्यः - दुर्जिगाधिष्या
अच्
दुर्जिगाधिषः - दुर्जिगाधिषा
घञ्
दुर्जिगाधिषः
दुर्जिगाधिषा


सनादि प्रत्ययाः

उपसर्गाः