कृदन्तरूपाणि - दुर् + गाध् + णिच् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गाधनम्
अनीयर्
दुर्गाधनीयः - दुर्गाधनीया
ण्वुल्
दुर्गाधकः - दुर्गाधिका
तुमुँन्
दुर्गाधयितुम्
तव्य
दुर्गाधयितव्यः - दुर्गाधयितव्या
तृच्
दुर्गाधयिता - दुर्गाधयित्री
ल्यप्
दुर्गाध्य
क्तवतुँ
दुर्गाधितवान् - दुर्गाधितवती
क्त
दुर्गाधितः - दुर्गाधिता
शतृँ
दुर्गाधयन् - दुर्गाधयन्ती
शानच्
दुर्गाधयमानः - दुर्गाधयमाना
यत्
दुर्गाध्यः - दुर्गाध्या
अच्
दुर्गाधः - दुर्गाधा
युच्
दुर्गाधना


सनादि प्रत्ययाः

उपसर्गाः