कृदन्तरूपाणि - त्विष् + सन् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तित्विक्षणम्
अनीयर्
तित्विक्षणीयः - तित्विक्षणीया
ण्वुल्
तित्विक्षकः - तित्विक्षिका
तुमुँन्
तित्विक्षितुम्
तव्य
तित्विक्षितव्यः - तित्विक्षितव्या
तृच्
तित्विक्षिता - तित्विक्षित्री
क्त्वा
तित्विक्षित्वा
क्तवतुँ
तित्विक्षितवान् - तित्विक्षितवती
क्त
तित्विक्षितः - तित्विक्षिता
शतृँ
तित्विक्षन् - तित्विक्षन्ती
शानच्
तित्विक्षमाणः - तित्विक्षमाणा
यत्
तित्विक्ष्यः - तित्विक्ष्या
अच्
तित्विक्षः - तित्विक्षा
घञ्
तित्विक्षः
तित्विक्षा


सनादि प्रत्ययाः

उपसर्गाः