कृदन्तरूपाणि - त्विष् + णिच्+सन् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तित्वेषयिषणम्
अनीयर्
तित्वेषयिषणीयः - तित्वेषयिषणीया
ण्वुल्
तित्वेषयिषकः - तित्वेषयिषिका
तुमुँन्
तित्वेषयिषितुम्
तव्य
तित्वेषयिषितव्यः - तित्वेषयिषितव्या
तृच्
तित्वेषयिषिता - तित्वेषयिषित्री
क्त्वा
तित्वेषयिषित्वा
क्तवतुँ
तित्वेषयिषितवान् - तित्वेषयिषितवती
क्त
तित्वेषयिषितः - तित्वेषयिषिता
शतृँ
तित्वेषयिषन् - तित्वेषयिषन्ती
शानच्
तित्वेषयिषमाणः - तित्वेषयिषमाणा
यत्
तित्वेषयिष्यः - तित्वेषयिष्या
अच्
तित्वेषयिषः - तित्वेषयिषा
घञ्
तित्वेषयिषः
तित्वेषयिषा


सनादि प्रत्ययाः

उपसर्गाः