कृदन्तरूपाणि - तृण् + सन् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितर्णिषणम्
अनीयर्
तितर्णिषणीयः - तितर्णिषणीया
ण्वुल्
तितर्णिषकः - तितर्णिषिका
तुमुँन्
तितर्णिषितुम्
तव्य
तितर्णिषितव्यः - तितर्णिषितव्या
तृच्
तितर्णिषिता - तितर्णिषित्री
क्त्वा
तितर्णिषित्वा
क्तवतुँ
तितर्णिषितवान् - तितर्णिषितवती
क्त
तितर्णिषितः - तितर्णिषिता
शतृँ
तितर्णिषन् - तितर्णिषन्ती
शानच्
तितर्णिषमाणः - तितर्णिषमाणा
यत्
तितर्णिष्यः - तितर्णिष्या
अच्
तितर्णिषः - तितर्णिषा
घञ्
तितर्णिषः
तितर्णिषा


सनादि प्रत्ययाः

उपसर्गाः