कृदन्तरूपाणि - तृण् + यङ् - तृणुँ अदने - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तरीन्तृणनम् / तरींतृणनम्
अनीयर्
तरीन्तृणनीयः / तरींतृणनीयः - तरीन्तृणनीया / तरींतृणनीया
ण्वुल्
तरीन्तृणकः / तरींतृणकः - तरीन्तृणिका / तरींतृणिका
तुमुँन्
तरीन्तृणितुम् / तरींतृणितुम्
तव्य
तरीन्तृणितव्यः / तरींतृणितव्यः - तरीन्तृणितव्या / तरींतृणितव्या
तृच्
तरीन्तृणिता / तरींतृणिता - तरीन्तृणित्री / तरींतृणित्री
क्त्वा
तरीन्तृणित्वा / तरींतृणित्वा
क्तवतुँ
तरीन्तृणितवान् / तरींतृणितवान् - तरीन्तृणितवती / तरींतृणितवती
क्त
तरीन्तृणितः / तरींतृणितः - तरीन्तृणिता / तरींतृणिता
शानच्
तरीन्तृण्यमानः / तरींतृण्यमानः - तरीन्तृण्यमाना / तरींतृण्यमाना
यत्
तरीन्तृण्यः / तरींतृण्यः - तरीन्तृण्या / तरींतृण्या
घञ्
तरीन्तृणः / तरींतृणः
तरीन्तृणा / तरींतृणा


सनादि प्रत्ययाः

उपसर्गाः