कृदन्तरूपाणि - तुप् + सन् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुतुपिषणम् / तुतोपिषणम्
अनीयर्
तुतुपिषणीयः / तुतोपिषणीयः - तुतुपिषणीया / तुतोपिषणीया
ण्वुल्
तुतुपिषकः / तुतोपिषकः - तुतुपिषिका / तुतोपिषिका
तुमुँन्
तुतुपिषितुम् / तुतोपिषितुम्
तव्य
तुतुपिषितव्यः / तुतोपिषितव्यः - तुतुपिषितव्या / तुतोपिषितव्या
तृच्
तुतुपिषिता / तुतोपिषिता - तुतुपिषित्री / तुतोपिषित्री
क्त्वा
तुतुपिषित्वा / तुतोपिषित्वा
क्तवतुँ
तुतुपिषितवान् / तुतोपिषितवान् - तुतुपिषितवती / तुतोपिषितवती
क्त
तुतुपिषितः / तुतोपिषितः - तुतुपिषिता / तुतोपिषिता
शतृँ
तुतुपिषन् / तुतोपिषन् - तुतुपिषन्ती / तुतोपिषन्ती
यत्
तुतुपिष्यः / तुतोपिष्यः - तुतुपिष्या / तुतोपिष्या
अच्
तुतुपिषः / तुतोपिषः - तुतुपिषा - तुतोपिषा
घञ्
तुतुपिषः / तुतोपिषः
तुतुपिषा / तुतोपिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः