कृदन्तरूपाणि - तुप् + णिच्+सन् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुतोपयिषणम्
अनीयर्
तुतोपयिषणीयः - तुतोपयिषणीया
ण्वुल्
तुतोपयिषकः - तुतोपयिषिका
तुमुँन्
तुतोपयिषितुम्
तव्य
तुतोपयिषितव्यः - तुतोपयिषितव्या
तृच्
तुतोपयिषिता - तुतोपयिषित्री
क्त्वा
तुतोपयिषित्वा
क्तवतुँ
तुतोपयिषितवान् - तुतोपयिषितवती
क्त
तुतोपयिषितः - तुतोपयिषिता
शतृँ
तुतोपयिषन् - तुतोपयिषन्ती
शानच्
तुतोपयिषमाणः - तुतोपयिषमाणा
यत्
तुतोपयिष्यः - तुतोपयिष्या
अच्
तुतोपयिषः - तुतोपयिषा
घञ्
तुतोपयिषः
तुतोपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः