कृदन्तरूपाणि - तर्ज् + सन् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितर्जयिषणम्
अनीयर्
तितर्जयिषणीयः - तितर्जयिषणीया
ण्वुल्
तितर्जयिषकः - तितर्जयिषिका
तुमुँन्
तितर्जयिषितुम्
तव्य
तितर्जयिषितव्यः - तितर्जयिषितव्या
तृच्
तितर्जयिषिता - तितर्जयिषित्री
क्त्वा
तितर्जयिषित्वा
क्तवतुँ
तितर्जयिषितवान् - तितर्जयिषितवती
क्त
तितर्जयिषितः - तितर्जयिषिता
शानच्
तितर्जयिषमाणः - तितर्जयिषमाणा
यत्
तितर्जयिष्यः - तितर्जयिष्या
अच्
तितर्जयिषः - तितर्जयिषा
घञ्
तितर्जयिषः
तितर्जयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः