कृदन्तरूपाणि - ज्वल् + णिच्+सन् - ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिज्वलयिषणम् / जिज्वालयिषणम्
अनीयर्
जिज्वलयिषणीयः / जिज्वालयिषणीयः - जिज्वलयिषणीया / जिज्वालयिषणीया
ण्वुल्
जिज्वलयिषकः / जिज्वालयिषकः - जिज्वलयिषिका / जिज्वालयिषिका
तुमुँन्
जिज्वलयिषितुम् / जिज्वालयिषितुम्
तव्य
जिज्वलयिषितव्यः / जिज्वालयिषितव्यः - जिज्वलयिषितव्या / जिज्वालयिषितव्या
तृच्
जिज्वलयिषिता / जिज्वालयिषिता - जिज्वलयिषित्री / जिज्वालयिषित्री
क्त्वा
जिज्वलयिषित्वा / जिज्वालयिषित्वा
क्तवतुँ
जिज्वलयिषितवान् / जिज्वालयिषितवान् - जिज्वलयिषितवती / जिज्वालयिषितवती
क्त
जिज्वलयिषितः / जिज्वालयिषितः - जिज्वलयिषिता / जिज्वालयिषिता
शतृँ
जिज्वलयिषन् / जिज्वालयिषन् - जिज्वलयिषन्ती / जिज्वालयिषन्ती
शानच्
जिज्वलयिषमाणः / जिज्वालयिषमाणः - जिज्वलयिषमाणा / जिज्वालयिषमाणा
यत्
जिज्वलयिष्यः / जिज्वालयिष्यः - जिज्वलयिष्या / जिज्वालयिष्या
अच्
जिज्वलयिषः / जिज्वालयिषः - जिज्वलयिषा - जिज्वालयिषा
घञ्
जिज्वलयिषः / जिज्वालयिषः
जिज्वलयिषा / जिज्वालयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः