कृदन्तरूपाणि - ज्वल् + णिच् - ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ज्वलनम् / ज्वालनम्
अनीयर्
ज्वलनीयः / ज्वालनीयः - ज्वलनीया / ज्वालनीया
ण्वुल्
ज्वलकः / ज्वालकः - ज्वलिका / ज्वालिका
तुमुँन्
ज्वलयितुम् / ज्वालयितुम्
तव्य
ज्वलयितव्यः / ज्वालयितव्यः - ज्वलयितव्या / ज्वालयितव्या
तृच्
ज्वलयिता / ज्वालयिता - ज्वलयित्री / ज्वालयित्री
क्त्वा
ज्वलयित्वा / ज्वालयित्वा
क्तवतुँ
ज्वलितवान् / ज्वालितवान् - ज्वलितवती / ज्वालितवती
क्त
ज्वलितः / ज्वालितः - ज्वलिता / ज्वालिता
शतृँ
ज्वलयन् / ज्वालयन् - ज्वलयन्ती / ज्वालयन्ती
शानच्
ज्वलयमानः / ज्वालयमानः - ज्वलयमाना / ज्वालयमाना
यत्
ज्वल्यः / ज्वाल्यः - ज्वल्या / ज्वाल्या
अच्
ज्वलः / ज्वालः - ज्वला - ज्वाला
युच्
ज्वलना / ज्वालना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः