कृदन्तरूपाणि - चिल् + सन् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचिलिषणम् / चिचेलिषणम्
अनीयर्
चिचिलिषणीयः / चिचेलिषणीयः - चिचिलिषणीया / चिचेलिषणीया
ण्वुल्
चिचिलिषकः / चिचेलिषकः - चिचिलिषिका / चिचेलिषिका
तुमुँन्
चिचिलिषितुम् / चिचेलिषितुम्
तव्य
चिचिलिषितव्यः / चिचेलिषितव्यः - चिचिलिषितव्या / चिचेलिषितव्या
तृच्
चिचिलिषिता / चिचेलिषिता - चिचिलिषित्री / चिचेलिषित्री
क्त्वा
चिचिलिषित्वा / चिचेलिषित्वा
क्तवतुँ
चिचिलिषितवान् / चिचेलिषितवान् - चिचिलिषितवती / चिचेलिषितवती
क्त
चिचिलिषितः / चिचेलिषितः - चिचिलिषिता / चिचेलिषिता
शतृँ
चिचिलिषन् / चिचेलिषन् - चिचिलिषन्ती / चिचेलिषन्ती
यत्
चिचिलिष्यः / चिचेलिष्यः - चिचिलिष्या / चिचेलिष्या
अच्
चिचिलिषः / चिचेलिषः - चिचिलिषा - चिचेलिषा
घञ्
चिचिलिषः / चिचेलिषः
चिचिलिषा / चिचेलिषा


सनादि प्रत्ययाः

उपसर्गाः