कृदन्तरूपाणि - चिल् + णिच्+सन् - चिलँ वसने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचेलयिषणम्
अनीयर्
चिचेलयिषणीयः - चिचेलयिषणीया
ण्वुल्
चिचेलयिषकः - चिचेलयिषिका
तुमुँन्
चिचेलयिषितुम्
तव्य
चिचेलयिषितव्यः - चिचेलयिषितव्या
तृच्
चिचेलयिषिता - चिचेलयिषित्री
क्त्वा
चिचेलयिषित्वा
क्तवतुँ
चिचेलयिषितवान् - चिचेलयिषितवती
क्त
चिचेलयिषितः - चिचेलयिषिता
शतृँ
चिचेलयिषन् - चिचेलयिषन्ती
शानच्
चिचेलयिषमाणः - चिचेलयिषमाणा
यत्
चिचेलयिष्यः - चिचेलयिष्या
अच्
चिचेलयिषः - चिचेलयिषा
घञ्
चिचेलयिषः
चिचेलयिषा


सनादि प्रत्ययाः

उपसर्गाः