कृदन्तरूपाणि - चह् + सन् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचहिषणम्
अनीयर्
चिचहिषणीयः - चिचहिषणीया
ण्वुल्
चिचहिषकः - चिचहिषिका
तुमुँन्
चिचहिषितुम्
तव्य
चिचहिषितव्यः - चिचहिषितव्या
तृच्
चिचहिषिता - चिचहिषित्री
क्त्वा
चिचहिषित्वा
क्तवतुँ
चिचहिषितवान् - चिचहिषितवती
क्त
चिचहिषितः - चिचहिषिता
शतृँ
चिचहिषन् - चिचहिषन्ती
यत्
चिचहिष्यः - चिचहिष्या
अच्
चिचहिषः - चिचहिषा
घञ्
चिचहिषः
चिचहिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः