कृदन्तरूपाणि - चह् + णिच्+सन् - चहँ परिकल्कने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचाहयिषणम्
अनीयर्
चिचाहयिषणीयः - चिचाहयिषणीया
ण्वुल्
चिचाहयिषकः - चिचाहयिषिका
तुमुँन्
चिचाहयिषितुम्
तव्य
चिचाहयिषितव्यः - चिचाहयिषितव्या
तृच्
चिचाहयिषिता - चिचाहयिषित्री
क्त्वा
चिचाहयिषित्वा
क्तवतुँ
चिचाहयिषितवान् - चिचाहयिषितवती
क्त
चिचाहयिषितः - चिचाहयिषिता
शतृँ
चिचाहयिषन् - चिचाहयिषन्ती
शानच्
चिचाहयिषमाणः - चिचाहयिषमाणा
यत्
चिचाहयिष्यः - चिचाहयिष्या
अच्
चिचाहयिषः - चिचाहयिषा
घञ्
चिचाहयिषः
चिचाहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः