कृदन्तरूपाणि - चर्च् + सन् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचर्चिषणम्
अनीयर्
चिचर्चिषणीयः - चिचर्चिषणीया
ण्वुल्
चिचर्चिषकः - चिचर्चिषिका
तुमुँन्
चिचर्चिषितुम्
तव्य
चिचर्चिषितव्यः - चिचर्चिषितव्या
तृच्
चिचर्चिषिता - चिचर्चिषित्री
क्त्वा
चिचर्चिषित्वा
क्तवतुँ
चिचर्चिषितवान् - चिचर्चिषितवती
क्त
चिचर्चिषितः - चिचर्चिषिता
शतृँ
चिचर्चिषन् - चिचर्चिषन्ती
यत्
चिचर्चिष्यः - चिचर्चिष्या
अच्
चिचर्चिषः - चिचर्चिषा
घञ्
चिचर्चिषः
चिचर्चिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः