कृदन्तरूपाणि - चर्च् + णिच्+सन् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचर्चयिषणम्
अनीयर्
चिचर्चयिषणीयः - चिचर्चयिषणीया
ण्वुल्
चिचर्चयिषकः - चिचर्चयिषिका
तुमुँन्
चिचर्चयिषितुम्
तव्य
चिचर्चयिषितव्यः - चिचर्चयिषितव्या
तृच्
चिचर्चयिषिता - चिचर्चयिषित्री
क्त्वा
चिचर्चयिषित्वा
क्तवतुँ
चिचर्चयिषितवान् - चिचर्चयिषितवती
क्त
चिचर्चयिषितः - चिचर्चयिषिता
शतृँ
चिचर्चयिषन् - चिचर्चयिषन्ती
शानच्
चिचर्चयिषमाणः - चिचर्चयिषमाणा
यत्
चिचर्चयिष्यः - चिचर्चयिष्या
अच्
चिचर्चयिषः - चिचर्चयिषा
घञ्
चिचर्चयिषः
चिचर्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः