कृदन्तरूपाणि - चय् + सन् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचयिषणम्
अनीयर्
चिचयिषणीयः - चिचयिषणीया
ण्वुल्
चिचयिषकः - चिचयिषिका
तुमुँन्
चिचयिषितुम्
तव्य
चिचयिषितव्यः - चिचयिषितव्या
तृच्
चिचयिषिता - चिचयिषित्री
क्त्वा
चिचयिषित्वा
क्तवतुँ
चिचयिषितवान् - चिचयिषितवती
क्त
चिचयिषितः - चिचयिषिता
शानच्
चिचयिषमाणः - चिचयिषमाणा
यत्
चिचयिष्यः - चिचयिष्या
अच्
चिचयिषः - चिचयिषा
घञ्
चिचयिषः
चिचयिषा


सनादि प्रत्ययाः

उपसर्गाः