कृदन्तरूपाणि - चय् + णिच्+सन् - चयँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचाययिषणम्
अनीयर्
चिचाययिषणीयः - चिचाययिषणीया
ण्वुल्
चिचाययिषकः - चिचाययिषिका
तुमुँन्
चिचाययिषितुम्
तव्य
चिचाययिषितव्यः - चिचाययिषितव्या
तृच्
चिचाययिषिता - चिचाययिषित्री
क्त्वा
चिचाययिषित्वा
क्तवतुँ
चिचाययिषितवान् - चिचाययिषितवती
क्त
चिचाययिषितः - चिचाययिषिता
शतृँ
चिचाययिषन् - चिचाययिषन्ती
शानच्
चिचाययिषमाणः - चिचाययिषमाणा
यत्
चिचाययिष्यः - चिचाययिष्या
अच्
चिचाययिषः - चिचाययिषा
घञ्
चिचाययिषः
चिचाययिषा


सनादि प्रत्ययाः

उपसर्गाः