कृदन्तरूपाणि - चप् + सन् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचपिषणम्
अनीयर्
चिचपिषणीयः - चिचपिषणीया
ण्वुल्
चिचपिषकः - चिचपिषिका
तुमुँन्
चिचपिषितुम्
तव्य
चिचपिषितव्यः - चिचपिषितव्या
तृच्
चिचपिषिता - चिचपिषित्री
क्त्वा
चिचपिषित्वा
क्तवतुँ
चिचपिषितवान् - चिचपिषितवती
क्त
चिचपिषितः - चिचपिषिता
शतृँ
चिचपिषन् - चिचपिषन्ती
यत्
चिचपिष्यः - चिचपिष्या
अच्
चिचपिषः - चिचपिषा
घञ्
चिचपिषः
चिचपिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः