कृदन्तरूपाणि - चप् + णिच्+सन् - चपँ सान्त्वने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचापयिषणम्
अनीयर्
चिचापयिषणीयः - चिचापयिषणीया
ण्वुल्
चिचापयिषकः - चिचापयिषिका
तुमुँन्
चिचापयिषितुम्
तव्य
चिचापयिषितव्यः - चिचापयिषितव्या
तृच्
चिचापयिषिता - चिचापयिषित्री
क्त्वा
चिचापयिषित्वा
क्तवतुँ
चिचापयिषितवान् - चिचापयिषितवती
क्त
चिचापयिषितः - चिचापयिषिता
शतृँ
चिचापयिषन् - चिचापयिषन्ती
शानच्
चिचापयिषमाणः - चिचापयिषमाणा
यत्
चिचापयिष्यः - चिचापयिष्या
अच्
चिचापयिषः - चिचापयिषा
घञ्
चिचापयिषः
चिचापयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः