कृदन्तरूपाणि - ग्लुञ्च् + सन् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुग्लुञ्चिषणम्
अनीयर्
जुग्लुञ्चिषणीयः - जुग्लुञ्चिषणीया
ण्वुल्
जुग्लुञ्चिषकः - जुग्लुञ्चिषिका
तुमुँन्
जुग्लुञ्चिषितुम्
तव्य
जुग्लुञ्चिषितव्यः - जुग्लुञ्चिषितव्या
तृच्
जुग्लुञ्चिषिता - जुग्लुञ्चिषित्री
क्त्वा
जुग्लुञ्चिषित्वा
क्तवतुँ
जुग्लुञ्चिषितवान् - जुग्लुञ्चिषितवती
क्त
जुग्लुञ्चिषितः - जुग्लुञ्चिषिता
शतृँ
जुग्लुञ्चिषन् - जुग्लुञ्चिषन्ती
यत्
जुग्लुञ्चिष्यः - जुग्लुञ्चिष्या
अच्
जुग्लुञ्चिषः - जुग्लुञ्चिषा
घञ्
जुग्लुञ्चिषः
जुग्लुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः