कृदन्तरूपाणि - ग्लुञ्च् + यङ्लुक् - ग्लुञ्चुँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोग्लुञ्चनम्
अनीयर्
जोग्लुञ्चनीयः - जोग्लुञ्चनीया
ण्वुल्
जोग्लुञ्चकः - जोग्लुञ्चिका
तुमुँन्
जोग्लुञ्चितुम्
तव्य
जोग्लुञ्चितव्यः - जोग्लुञ्चितव्या
तृच्
जोग्लुञ्चिता - जोग्लुञ्चित्री
क्त्वा
जोग्लुञ्चित्वा
क्तवतुँ
जोग्लुचितवान् - जोग्लुचितवती
क्त
जोग्लुचितः - जोग्लुचिता
शतृँ
जोग्लुचन् - जोग्लुचती
ण्यत्
जोग्लुञ्च्यः - जोग्लुञ्च्या
अच्
जोग्लुञ्चः - जोग्लुञ्चा
घञ्
जोग्लुञ्चः
जोग्लुञ्चा


सनादि प्रत्ययाः

उपसर्गाः