कृदन्तरूपाणि - गोष्ट् + णिच्+सन् - गोष्टँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगोष्टयिषणम्
अनीयर्
जुगोष्टयिषणीयः - जुगोष्टयिषणीया
ण्वुल्
जुगोष्टयिषकः - जुगोष्टयिषिका
तुमुँन्
जुगोष्टयिषितुम्
तव्य
जुगोष्टयिषितव्यः - जुगोष्टयिषितव्या
तृच्
जुगोष्टयिषिता - जुगोष्टयिषित्री
क्त्वा
जुगोष्टयिषित्वा
क्तवतुँ
जुगोष्टयिषितवान् - जुगोष्टयिषितवती
क्त
जुगोष्टयिषितः - जुगोष्टयिषिता
शतृँ
जुगोष्टयिषन् - जुगोष्टयिषन्ती
शानच्
जुगोष्टयिषमाणः - जुगोष्टयिषमाणा
यत्
जुगोष्टयिष्यः - जुगोष्टयिष्या
अच्
जुगोष्टयिषः - जुगोष्टयिषा
घञ्
जुगोष्टयिषः
जुगोष्टयिषा


सनादि प्रत्ययाः

उपसर्गाः