कृदन्तरूपाणि - गोष्ट् + णिच् - गोष्टँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गोष्टनम्
अनीयर्
गोष्टनीयः - गोष्टनीया
ण्वुल्
गोष्टकः - गोष्टिका
तुमुँन्
गोष्टयितुम्
तव्य
गोष्टयितव्यः - गोष्टयितव्या
तृच्
गोष्टयिता - गोष्टयित्री
क्त्वा
गोष्टयित्वा
क्तवतुँ
गोष्टितवान् - गोष्टितवती
क्त
गोष्टितः - गोष्टिता
शतृँ
गोष्टयन् - गोष्टयन्ती
शानच्
गोष्टयमानः - गोष्टयमाना
यत्
गोष्ट्यः - गोष्ट्या
अच्
गोष्टः - गोष्टा
युच्
गोष्टना


सनादि प्रत्ययाः

उपसर्गाः