कृदन्तरूपाणि - गेव् + णिच्+सन् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगेवयिषणम्
अनीयर्
जिगेवयिषणीयः - जिगेवयिषणीया
ण्वुल्
जिगेवयिषकः - जिगेवयिषिका
तुमुँन्
जिगेवयिषितुम्
तव्य
जिगेवयिषितव्यः - जिगेवयिषितव्या
तृच्
जिगेवयिषिता - जिगेवयिषित्री
क्त्वा
जिगेवयिषित्वा
क्तवतुँ
जिगेवयिषितवान् - जिगेवयिषितवती
क्त
जिगेवयिषितः - जिगेवयिषिता
शतृँ
जिगेवयिषन् - जिगेवयिषन्ती
शानच्
जिगेवयिषमाणः - जिगेवयिषमाणा
यत्
जिगेवयिष्यः - जिगेवयिष्या
अच्
जिगेवयिषः - जिगेवयिषा
घञ्
जिगेवयिषः
जिगेवयिषा


सनादि प्रत्ययाः

उपसर्गाः