कृदन्तरूपाणि - गेव् + णिच् - गेवृँ सेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गेवनम्
अनीयर्
गेवनीयः - गेवनीया
ण्वुल्
गेवकः - गेविका
तुमुँन्
गेवयितुम्
तव्य
गेवयितव्यः - गेवयितव्या
तृच्
गेवयिता - गेवयित्री
क्त्वा
गेवयित्वा
क्तवतुँ
गेवितवान् - गेवितवती
क्त
गेवितः - गेविता
शतृँ
गेवयन् - गेवयन्ती
शानच्
गेवयमानः - गेवयमाना
यत्
गेव्यः - गेव्या
अच्
गेवः - गेवा
युच्
गेवना


सनादि प्रत्ययाः

उपसर्गाः