कृदन्तरूपाणि - गूर्द् + णिच्+सन् - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगूर्दयिषणम्
अनीयर्
जुगूर्दयिषणीयः - जुगूर्दयिषणीया
ण्वुल्
जुगूर्दयिषकः - जुगूर्दयिषिका
तुमुँन्
जुगूर्दयिषितुम्
तव्य
जुगूर्दयिषितव्यः - जुगूर्दयिषितव्या
तृच्
जुगूर्दयिषिता - जुगूर्दयिषित्री
क्त्वा
जुगूर्दयिषित्वा
क्तवतुँ
जुगूर्दयिषितवान् - जुगूर्दयिषितवती
क्त
जुगूर्दयिषितः - जुगूर्दयिषिता
शतृँ
जुगूर्दयिषन् - जुगूर्दयिषन्ती
शानच्
जुगूर्दयिषमाणः - जुगूर्दयिषमाणा
यत्
जुगूर्दयिष्यः - जुगूर्दयिष्या
अच्
जुगूर्दयिषः - जुगूर्दयिषा
घञ्
जुगूर्दयिषः
जुगूर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः