कृदन्तरूपाणि - क्षुर् + सन् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षुरिषणम् / चुक्षोरिषणम्
अनीयर्
चुक्षुरिषणीयः / चुक्षोरिषणीयः - चुक्षुरिषणीया / चुक्षोरिषणीया
ण्वुल्
चुक्षुरिषकः / चुक्षोरिषकः - चुक्षुरिषिका / चुक्षोरिषिका
तुमुँन्
चुक्षुरिषितुम् / चुक्षोरिषितुम्
तव्य
चुक्षुरिषितव्यः / चुक्षोरिषितव्यः - चुक्षुरिषितव्या / चुक्षोरिषितव्या
तृच्
चुक्षुरिषिता / चुक्षोरिषिता - चुक्षुरिषित्री / चुक्षोरिषित्री
क्त्वा
चुक्षुरिषित्वा / चुक्षोरिषित्वा
क्तवतुँ
चुक्षुरिषितवान् / चुक्षोरिषितवान् - चुक्षुरिषितवती / चुक्षोरिषितवती
क्त
चुक्षुरिषितः / चुक्षोरिषितः - चुक्षुरिषिता / चुक्षोरिषिता
शतृँ
चुक्षुरिषन् / चुक्षोरिषन् - चुक्षुरिषन्ती / चुक्षोरिषन्ती
यत्
चुक्षुरिष्यः / चुक्षोरिष्यः - चुक्षुरिष्या / चुक्षोरिष्या
अच्
चुक्षुरिषः / चुक्षोरिषः - चुक्षुरिषा - चुक्षोरिषा
घञ्
चुक्षुरिषः / चुक्षोरिषः
चुक्षुरिषा / चुक्षोरिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः