कृदन्तरूपाणि - क्षुर् + णिच्+सन् - क्षुरँ सञ्चये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्षोरयिषणम्
अनीयर्
चुक्षोरयिषणीयः - चुक्षोरयिषणीया
ण्वुल्
चुक्षोरयिषकः - चुक्षोरयिषिका
तुमुँन्
चुक्षोरयिषितुम्
तव्य
चुक्षोरयिषितव्यः - चुक्षोरयिषितव्या
तृच्
चुक्षोरयिषिता - चुक्षोरयिषित्री
क्त्वा
चुक्षोरयिषित्वा
क्तवतुँ
चुक्षोरयिषितवान् - चुक्षोरयिषितवती
क्त
चुक्षोरयिषितः - चुक्षोरयिषिता
शतृँ
चुक्षोरयिषन् - चुक्षोरयिषन्ती
शानच्
चुक्षोरयिषमाणः - चुक्षोरयिषमाणा
यत्
चुक्षोरयिष्यः - चुक्षोरयिष्या
अच्
चुक्षोरयिषः - चुक्षोरयिषा
घञ्
चुक्षोरयिषः
चुक्षोरयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः