कृदन्तरूपाणि - क्षीव् + सन् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षीविषणम्
अनीयर्
चिक्षीविषणीयः - चिक्षीविषणीया
ण्वुल्
चिक्षीविषकः - चिक्षीविषिका
तुमुँन्
चिक्षीविषितुम्
तव्य
चिक्षीविषितव्यः - चिक्षीविषितव्या
तृच्
चिक्षीविषिता - चिक्षीविषित्री
क्त्वा
चिक्षीविषित्वा
क्तवतुँ
चिक्षीविषितवान् - चिक्षीविषितवती
क्त
चिक्षीविषितः - चिक्षीविषिता
शानच्
चिक्षीविषमाणः - चिक्षीविषमाणा
यत्
चिक्षीविष्यः - चिक्षीविष्या
अच्
चिक्षीविषः - चिक्षीविषा
घञ्
चिक्षीविषः
चिक्षीविषा


सनादि प्रत्ययाः

उपसर्गाः