कृदन्तरूपाणि - क्षीव् + णिच् - क्षीवृँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षीवणम्
अनीयर्
क्षीवणीयः - क्षीवणीया
ण्वुल्
क्षीवकः - क्षीविका
तुमुँन्
क्षीवयितुम्
तव्य
क्षीवयितव्यः - क्षीवयितव्या
तृच्
क्षीवयिता - क्षीवयित्री
क्त्वा
क्षीवयित्वा
क्तवतुँ
क्षीवितवान् - क्षीवितवती
क्त
क्षीवितः - क्षीविता
शतृँ
क्षीवयन् - क्षीवयन्ती
शानच्
क्षीवयमाणः - क्षीवयमाणा
यत्
क्षीव्यः - क्षीव्या
अच्
क्षीवः - क्षीवा
युच्
क्षीवणा


सनादि प्रत्ययाः

उपसर्गाः