कृदन्तरूपाणि - क्षर् + सन् - क्षरँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षरिषणम्
अनीयर्
चिक्षरिषणीयः - चिक्षरिषणीया
ण्वुल्
चिक्षरिषकः - चिक्षरिषिका
तुमुँन्
चिक्षरिषितुम्
तव्य
चिक्षरिषितव्यः - चिक्षरिषितव्या
तृच्
चिक्षरिषिता - चिक्षरिषित्री
क्त्वा
चिक्षरिषित्वा
क्तवतुँ
चिक्षरिषितवान् - चिक्षरिषितवती
क्त
चिक्षरिषितः - चिक्षरिषिता
शतृँ
चिक्षरिषन् - चिक्षरिषन्ती
यत्
चिक्षरिष्यः - चिक्षरिष्या
अच्
चिक्षरिषः - चिक्षरिषा
घञ्
चिक्षरिषः
चिक्षरिषा


सनादि प्रत्ययाः

उपसर्गाः