कृदन्तरूपाणि - क्षर् + णिच्+सन् - क्षरँ सञ्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षारयिषणम्
अनीयर्
चिक्षारयिषणीयः - चिक्षारयिषणीया
ण्वुल्
चिक्षारयिषकः - चिक्षारयिषिका
तुमुँन्
चिक्षारयिषितुम्
तव्य
चिक्षारयिषितव्यः - चिक्षारयिषितव्या
तृच्
चिक्षारयिषिता - चिक्षारयिषित्री
क्त्वा
चिक्षारयिषित्वा
क्तवतुँ
चिक्षारयिषितवान् - चिक्षारयिषितवती
क्त
चिक्षारयिषितः - चिक्षारयिषिता
शतृँ
चिक्षारयिषन् - चिक्षारयिषन्ती
शानच्
चिक्षारयिषमाणः - चिक्षारयिषमाणा
यत्
चिक्षारयिष्यः - चिक्षारयिष्या
अच्
चिक्षारयिषः - चिक्षारयिषा
घञ्
चिक्षारयिषः
चिक्षारयिषा


सनादि प्रत्ययाः

उपसर्गाः