कृदन्तरूपाणि - कथ + णिच्+सन् - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकथयिषणम्
अनीयर्
चिकथयिषणीयः - चिकथयिषणीया
ण्वुल्
चिकथयिषकः - चिकथयिषिका
तुमुँन्
चिकथयिषितुम्
तव्य
चिकथयिषितव्यः - चिकथयिषितव्या
तृच्
चिकथयिषिता - चिकथयिषित्री
क्त्वा
चिकथयिषित्वा
क्तवतुँ
चिकथयिषितवान् - चिकथयिषितवती
क्त
चिकथयिषितः - चिकथयिषिता
शतृँ
चिकथयिषन् - चिकथयिषन्ती
शानच्
चिकथयिषमाणः - चिकथयिषमाणा
यत्
चिकथयिष्यः - चिकथयिष्या
अच्
चिकथयिषः - चिकथयिषा
घञ्
चिकथयिषः
चिकथयिषा


सनादि प्रत्ययाः

उपसर्गाः