कृदन्तरूपाणि - उप + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपग्रन्थनम्
अनीयर्
उपग्रन्थनीयः - उपग्रन्थनीया
ण्वुल्
उपग्रन्थकः - उपग्रन्थिका
तुमुँन्
उपग्रन्थयितुम् / उपग्रन्थितुम्
तव्य
उपग्रन्थयितव्यः / उपग्रन्थितव्यः - उपग्रन्थयितव्या / उपग्रन्थितव्या
तृच्
उपग्रन्थयिता / उपग्रन्थिता - उपग्रन्थयित्री / उपग्रन्थित्री
ल्यप्
उपग्रन्थ्य / उपग्रथ्य
क्तवतुँ
उपग्रन्थितवान् / उपग्रथितवान् - उपग्रन्थितवती / उपग्रथितवती
क्त
उपग्रन्थितः / उपग्रथितः - उपग्रन्थिता / उपग्रथिता
शतृँ
उपग्रन्थयन् / उपग्रन्थन् - उपग्रन्थयन्ती / उपग्रन्थन्ती
शानच्
उपग्रन्थयमानः / उपग्रन्थमानः - उपग्रन्थयमाना / उपग्रन्थमाना
यत्
उपग्रन्थ्यः - उपग्रन्थ्या
ण्यत्
उपग्रन्थ्यः - उपग्रन्थ्या
अच्
उपग्रन्थः - उपग्रन्था
घञ्
उपग्रन्थः
क्तिन्
उपग्रत्तिः
उपग्रन्था
युच्
उपग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः