कृदन्तरूपाणि - उप + ग्रन्थ् - ग्रन्थँ सन्दर्भे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपग्रन्थनम्
अनीयर्
उपग्रन्थनीयः - उपग्रन्थनीया
ण्वुल्
उपग्रन्थकः - उपग्रन्थिका
तुमुँन्
उपग्रन्थितुम्
तव्य
उपग्रन्थितव्यः - उपग्रन्थितव्या
तृच्
उपग्रन्थिता - उपग्रन्थित्री
ल्यप्
उपग्रथ्य
क्तवतुँ
उपग्रथितवान् - उपग्रथितवती
क्त
उपग्रथितः - उपग्रथिता
शतृँ
उपग्रथ्नन् - उपग्रथ्नती
ण्यत्
उपग्रन्थ्यः - उपग्रन्थ्या
अच्
उपग्रन्थः - उपग्रन्था
घञ्
उपग्रन्थः
क्तिन्
उपग्रत्तिः
उपग्रन्था


सनादि प्रत्ययाः

उपसर्गाः



अन्याः