कृदन्तरूपाणि - उत् + राघ् + णिच्+सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रिराघयिषणम्
अनीयर्
उद्रिराघयिषणीयः - उद्रिराघयिषणीया
ण्वुल्
उद्रिराघयिषकः - उद्रिराघयिषिका
तुमुँन्
उद्रिराघयिषितुम्
तव्य
उद्रिराघयिषितव्यः - उद्रिराघयिषितव्या
तृच्
उद्रिराघयिषिता - उद्रिराघयिषित्री
ल्यप्
उद्रिराघयिष्य
क्तवतुँ
उद्रिराघयिषितवान् - उद्रिराघयिषितवती
क्त
उद्रिराघयिषितः - उद्रिराघयिषिता
शतृँ
उद्रिराघयिषन् - उद्रिराघयिषन्ती
शानच्
उद्रिराघयिषमाणः - उद्रिराघयिषमाणा
यत्
उद्रिराघयिष्यः - उद्रिराघयिष्या
अच्
उद्रिराघयिषः - उद्रिराघयिषा
घञ्
उद्रिराघयिषः
उद्रिराघयिषा


सनादि प्रत्ययाः

उपसर्गाः