कृदन्तरूपाणि - अप + राघ् + णिच्+सन् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपरिराघयिषणम्
अनीयर्
अपरिराघयिषणीयः - अपरिराघयिषणीया
ण्वुल्
अपरिराघयिषकः - अपरिराघयिषिका
तुमुँन्
अपरिराघयिषितुम्
तव्य
अपरिराघयिषितव्यः - अपरिराघयिषितव्या
तृच्
अपरिराघयिषिता - अपरिराघयिषित्री
ल्यप्
अपरिराघयिष्य
क्तवतुँ
अपरिराघयिषितवान् - अपरिराघयिषितवती
क्त
अपरिराघयिषितः - अपरिराघयिषिता
शतृँ
अपरिराघयिषन् - अपरिराघयिषन्ती
शानच्
अपरिराघयिषमाणः - अपरिराघयिषमाणा
यत्
अपरिराघयिष्यः - अपरिराघयिष्या
अच्
अपरिराघयिषः - अपरिराघयिषा
घञ्
अपरिराघयिषः
अपरिराघयिषा


सनादि प्रत्ययाः

उपसर्गाः