कृदन्तरूपाणि - आङ् + श्विन्द् + सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिश्विन्दिषणम्
अनीयर्
आशिश्विन्दिषणीयः - आशिश्विन्दिषणीया
ण्वुल्
आशिश्विन्दिषकः - आशिश्विन्दिषिका
तुमुँन्
आशिश्विन्दिषितुम्
तव्य
आशिश्विन्दिषितव्यः - आशिश्विन्दिषितव्या
तृच्
आशिश्विन्दिषिता - आशिश्विन्दिषित्री
ल्यप्
आशिश्विन्दिष्य
क्तवतुँ
आशिश्विन्दिषितवान् - आशिश्विन्दिषितवती
क्त
आशिश्विन्दिषितः - आशिश्विन्दिषिता
शानच्
आशिश्विन्दिषमाणः - आशिश्विन्दिषमाणा
यत्
आशिश्विन्दिष्यः - आशिश्विन्दिष्या
अच्
आशिश्विन्दिषः - आशिश्विन्दिषा
घञ्
आशिश्विन्दिषः
आशिश्विन्दिषा


सनादि प्रत्ययाः

उपसर्गाः