कृदन्तरूपाणि - आङ् + श्विन्द् + णिच्+सन् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिश्विन्दयिषणम्
अनीयर्
आशिश्विन्दयिषणीयः - आशिश्विन्दयिषणीया
ण्वुल्
आशिश्विन्दयिषकः - आशिश्विन्दयिषिका
तुमुँन्
आशिश्विन्दयिषितुम्
तव्य
आशिश्विन्दयिषितव्यः - आशिश्विन्दयिषितव्या
तृच्
आशिश्विन्दयिषिता - आशिश्विन्दयिषित्री
ल्यप्
आशिश्विन्दयिष्य
क्तवतुँ
आशिश्विन्दयिषितवान् - आशिश्विन्दयिषितवती
क्त
आशिश्विन्दयिषितः - आशिश्विन्दयिषिता
शतृँ
आशिश्विन्दयिषन् - आशिश्विन्दयिषन्ती
शानच्
आशिश्विन्दयिषमाणः - आशिश्विन्दयिषमाणा
यत्
आशिश्विन्दयिष्यः - आशिश्विन्दयिष्या
अच्
आशिश्विन्दयिषः - आशिश्विन्दयिषा
घञ्
आशिश्विन्दयिषः
आशिश्विन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः