कृदन्तरूपाणि - आङ् + लिङ्ख् + णिच्+सन् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलिलिङ्खयिषणम्
अनीयर्
आलिलिङ्खयिषणीयः - आलिलिङ्खयिषणीया
ण्वुल्
आलिलिङ्खयिषकः - आलिलिङ्खयिषिका
तुमुँन्
आलिलिङ्खयिषितुम्
तव्य
आलिलिङ्खयिषितव्यः - आलिलिङ्खयिषितव्या
तृच्
आलिलिङ्खयिषिता - आलिलिङ्खयिषित्री
ल्यप्
आलिलिङ्खयिष्य
क्तवतुँ
आलिलिङ्खयिषितवान् - आलिलिङ्खयिषितवती
क्त
आलिलिङ्खयिषितः - आलिलिङ्खयिषिता
शतृँ
आलिलिङ्खयिषन् - आलिलिङ्खयिषन्ती
शानच्
आलिलिङ्खयिषमाणः - आलिलिङ्खयिषमाणा
यत्
आलिलिङ्खयिष्यः - आलिलिङ्खयिष्या
अच्
आलिलिङ्खयिषः - आलिलिङ्खयिषा
घञ्
आलिलिङ्खयिषः
आलिलिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः