कृदन्तरूपाणि - अनु + लिङ्ख् + णिच्+सन् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलिलिङ्खयिषणम्
अनीयर्
अनुलिलिङ्खयिषणीयः - अनुलिलिङ्खयिषणीया
ण्वुल्
अनुलिलिङ्खयिषकः - अनुलिलिङ्खयिषिका
तुमुँन्
अनुलिलिङ्खयिषितुम्
तव्य
अनुलिलिङ्खयिषितव्यः - अनुलिलिङ्खयिषितव्या
तृच्
अनुलिलिङ्खयिषिता - अनुलिलिङ्खयिषित्री
ल्यप्
अनुलिलिङ्खयिष्य
क्तवतुँ
अनुलिलिङ्खयिषितवान् - अनुलिलिङ्खयिषितवती
क्त
अनुलिलिङ्खयिषितः - अनुलिलिङ्खयिषिता
शतृँ
अनुलिलिङ्खयिषन् - अनुलिलिङ्खयिषन्ती
शानच्
अनुलिलिङ्खयिषमाणः - अनुलिलिङ्खयिषमाणा
यत्
अनुलिलिङ्खयिष्यः - अनुलिलिङ्खयिष्या
अच्
अनुलिलिङ्खयिषः - अनुलिलिङ्खयिषा
घञ्
अनुलिलिङ्खयिषः
अनुलिलिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः