कृदन्तरूपाणि - आङ् + भन्द् + यङ् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबाभन्दनम्
अनीयर्
आबाभन्दनीयः - आबाभन्दनीया
ण्वुल्
आबाभन्दकः - आबाभन्दिका
तुमुँन्
आबाभन्दितुम्
तव्य
आबाभन्दितव्यः - आबाभन्दितव्या
तृच्
आबाभन्दिता - आबाभन्दित्री
ल्यप्
आबाभन्द्य
क्तवतुँ
आबाभन्दितवान् - आबाभन्दितवती
क्त
आबाभन्दितः - आबाभन्दिता
शानच्
आबाभन्द्यमानः - आबाभन्द्यमाना
यत्
आबाभन्द्यः - आबाभन्द्या
घञ्
आबाभन्दः
आबाभन्दा


सनादि प्रत्ययाः

उपसर्गाः