कृदन्तरूपाणि - आङ् + भन्द् + णिच्+सन् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिभन्दयिषणम्
अनीयर्
आबिभन्दयिषणीयः - आबिभन्दयिषणीया
ण्वुल्
आबिभन्दयिषकः - आबिभन्दयिषिका
तुमुँन्
आबिभन्दयिषितुम्
तव्य
आबिभन्दयिषितव्यः - आबिभन्दयिषितव्या
तृच्
आबिभन्दयिषिता - आबिभन्दयिषित्री
ल्यप्
आबिभन्दयिष्य
क्तवतुँ
आबिभन्दयिषितवान् - आबिभन्दयिषितवती
क्त
आबिभन्दयिषितः - आबिभन्दयिषिता
शतृँ
आबिभन्दयिषन् - आबिभन्दयिषन्ती
शानच्
आबिभन्दयिषमाणः - आबिभन्दयिषमाणा
यत्
आबिभन्दयिष्यः - आबिभन्दयिष्या
अच्
आबिभन्दयिषः - आबिभन्दयिषा
घञ्
आबिभन्दयिषः
आबिभन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः