कृदन्तरूपाणि - अभि + श्रङ्ग् + सन् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिश्रङ्गिषणम्
अनीयर्
अभिशिश्रङ्गिषणीयः - अभिशिश्रङ्गिषणीया
ण्वुल्
अभिशिश्रङ्गिषकः - अभिशिश्रङ्गिषिका
तुमुँन्
अभिशिश्रङ्गिषितुम्
तव्य
अभिशिश्रङ्गिषितव्यः - अभिशिश्रङ्गिषितव्या
तृच्
अभिशिश्रङ्गिषिता - अभिशिश्रङ्गिषित्री
ल्यप्
अभिशिश्रङ्गिष्य
क्तवतुँ
अभिशिश्रङ्गिषितवान् - अभिशिश्रङ्गिषितवती
क्त
अभिशिश्रङ्गिषितः - अभिशिश्रङ्गिषिता
शतृँ
अभिशिश्रङ्गिषन् - अभिशिश्रङ्गिषन्ती
यत्
अभिशिश्रङ्गिष्यः - अभिशिश्रङ्गिष्या
अच्
अभिशिश्रङ्गिषः - अभिशिश्रङ्गिषा
घञ्
अभिशिश्रङ्गिषः
अभिशिश्रङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः