कृदन्तरूपाणि - अभि + श्रङ्ग् + यङ् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशाश्रङ्गणम्
अनीयर्
अभिशाश्रङ्गणीयः - अभिशाश्रङ्गणीया
ण्वुल्
अभिशाश्रङ्गकः - अभिशाश्रङ्गिका
तुमुँन्
अभिशाश्रङ्गितुम्
तव्य
अभिशाश्रङ्गितव्यः - अभिशाश्रङ्गितव्या
तृच्
अभिशाश्रङ्गिता - अभिशाश्रङ्गित्री
ल्यप्
अभिशाश्रङ्ग्य
क्तवतुँ
अभिशाश्रङ्गितवान् - अभिशाश्रङ्गितवती
क्त
अभिशाश्रङ्गितः - अभिशाश्रङ्गिता
शानच्
अभिशाश्रङ्ग्यमाणः - अभिशाश्रङ्ग्यमाणा
यत्
अभिशाश्रङ्ग्यः - अभिशाश्रङ्ग्या
घञ्
अभिशाश्रङ्गः
अभिशाश्रङ्गा


सनादि प्रत्ययाः

उपसर्गाः